Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 550
ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - पावमानं काण्डम्
1

अ꣣भी꣡ न꣢वन्ते अ꣣द्रु꣡हः꣢ प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म् । व꣣त्सं꣢꣫ न पूर्व꣣ आ꣡यु꣢नि जा꣣त꣡ꣳ रि꣢हन्ति मा꣣त꣡रः꣢ ॥५५०॥

स्वर सहित पद पाठ

अ꣣भि꣢ । न꣣वन्ते । अद्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । प्रि꣣य꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । व꣣त्स꣢म् । न । पू꣡र्वे꣢꣯ । आ꣡यु꣢꣯नि । जा꣣त꣢म् । रि꣣हन्ति । मात꣡रः꣢ ॥५५०॥


स्वर रहित मन्त्र

अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् । वत्सं न पूर्व आयुनि जातꣳ रिहन्ति मातरः ॥५५०॥


स्वर रहित पद पाठ

अभि । नवन्ते । अद्रुहः । अ । द्रुहः । प्रियम् । इन्द्रस्य । काम्यम् । वत्सम् । न । पूर्वे । आयुनि । जातम् । रिहन्ति । मातरः ॥५५०॥

सामवेद - मन्त्र संख्या : 550
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment

Lafzi Maana -

پرمیشور کی بھگتی دروہ، چھل، کپٹ، دِکھاوے وغیرہ سے رہت ہو کر اتینت پیار بھرے ہردیہ سے اُس کے تعریفی نغمے گاتے ہوئے کرنی چاہیئے، جیسے کہ ماں اپنے نوزائیدہ بچے کی لطف آمیز باتوں اور اُس کی تعریفوں کو گاتے ہوئے کرتی ہے اور چُومتی چاٹتی بھی جاتی ہے۔

Tashree -

در وہ اور دکھاوے سے اوپر اُپاسک پربھو بھگتی کا مارگ ایسا اپنائے، کہ ماں جیسے نوجات بچے کو لے اُس کو گاتی رہے اور جھولا جھولائے۔

इस भाष्य को एडिट करें
Top