Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 598
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
1

इ꣢न्द्र꣣ वा꣡जे꣢षु नोऽव स꣣ह꣡स्र꣢प्रधनेषु च । उ꣣ग्र꣢ उ꣣ग्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥५९८॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । वा꣡जे꣢꣯षु । नः꣣ । अव । सह꣡स्र꣢प्रधनेषु । स꣣ह꣡स्र꣢ । प्र꣣धनेषु । च । उग्रः꣢ । उ꣣ग्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥५९८॥


स्वर रहित मन्त्र

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥५९८॥


स्वर रहित पद पाठ

इन्द्र । वाजेषु । नः । अव । सहस्रप्रधनेषु । सहस्र । प्रधनेषु । च । उग्रः । उग्राभिः । ऊतिभिः ॥५९८॥

सामवेद - मन्त्र संख्या : 598
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment

Lafzi Maana -

ہے اِندر! ہر وقت اندر چلنے والے دیو اسُر سنگرام (نیکی بدی کی جنگ) میں اور ہزاروں ایسے سنگراموں میں آپ ہماری رکھشا کیجئے۔ آپ بُرائیوں کو روندنے کے لئے اُگر روپ ہیں، انہی طوفانی طاقتوں کے ذریعے ہماری حفاظت کیجئے۔

Tashree -

دیوا سُر سنگرام کے جھگڑے، چلتے رہتے گھر کے تگڑے، اِن سے ایشور ہمیں بچاؤ، اپنا اُگر روپ دکھلاؤ۔

इस भाष्य को एडिट करें
Top