Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 611
ऋषिः - वामदेवो गौतमः देवता - लिंगोक्ताः छन्दः - महा पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - आरण्यं काण्डम्
1

य꣡शो꣢ मा꣣ द्या꣡वा꣢पृथि꣢वी꣢꣯ यशो꣢꣯ मेन्द्रबृहस्प꣣ती꣢ । य꣢शो꣣ भ꣡ग꣢स्य विन्दतु꣣ य꣡शो꣢ मा꣣ प्र꣡ति꣢मुच्यताम् । य꣣शसा꣢३स्याः꣢ स꣣ꣳ स꣢दो꣣ऽहं꣡ प्र꣢वदि꣣ता꣡ स्या꣢म् ॥६११॥

स्वर सहित पद पाठ

य꣡शः꣢꣯ । मा꣣ । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । य꣡शः꣢꣯ । मा꣣ । इन्द्रबृहस्पती꣢ । इ꣣न्द्र । बृहस्पती꣡इति꣢ । य꣡शः꣢꣯ । भ꣡ग꣢꣯स्य । वि꣣न्दतु । य꣡शः꣢꣯ । मा꣣ । प्र꣡ति꣢꣯ । मु꣣च्यताम् । यशस्वी꣢ । अ꣣स्याः꣢ । सं꣣ऽस꣡दः꣢ । स꣣म् । स꣡दः꣢ । अ꣣ह꣢म् । प्र꣣वदिता꣢ । प्र꣣ । वदिता꣢ । स्या꣣म् ॥६११॥


स्वर रहित मन्त्र

यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती । यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् । यशसा३स्याः सꣳ सदोऽहं प्रवदिता स्याम् ॥६११॥


स्वर रहित पद पाठ

यशः । मा । द्यावा । पृथिवीइति । यशः । मा । इन्द्रबृहस्पती । इन्द्र । बृहस्पतीइति । यशः । भगस्य । विन्दतु । यशः । मा । प्रति । मुच्यताम् । यशस्वी । अस्याः । संऽसदः । सम् । सदः । अहम् । प्रवदिता । प्र । वदिता । स्याम् ॥६११॥

सामवेद - मन्त्र संख्या : 611
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

Lafzi Maana -

ماں باپ کی خدمت گزاری میں نیک نام بنوں، شےشیہ اور گورو (طالب علم اور اُستاد) مجھے نیک نام بنائیں، دھرم، گیان، شری، لکشمی (زر و مال) مجھے یش (نیکنامی) کے ساتھ حاصل ہو۔ نیک نامی میرا دامن نہ چھوڑے، کبھی بدنامی نہ ہو، بالآخر یش رُوپ بھگوان مجھے پراپت ہو، اور میں یش رُوپ ہو کر انسانات میں روحانی گیان کا وعظ کرتا رہوں۔

Tashree -

مات پتا ششیہ گورو کی سیوا سے ہویش یہ چاہوں میں، گیان اور بل دھن سب یش سے پا اِیش اُپدیش سناؤں میں۔

इस भाष्य को एडिट करें
Top