Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 31/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - आशापाला वास्तोष्पतयः
छन्दः - अनुष्टुप्
सूक्तम् - पाशविमोचन सूक्त
य आशा॑नामाशापा॒लाश्च॒त्वार॒ स्थन॑ देवाः। ते नो॒ निरृ॑त्याः॒ पाशे॑भ्यो मु॒ञ्चतांह॑सोअंहसः ॥
स्वर सहित पद पाठये । आशा॑नाम् । अ॒शा॒ऽपा॒ला: । च॒त्वार॑: । स्थन॑ । दे॒वा॒: । ते । न॒: । नि:ऋ॑त्या: । पाशे॑भ्य: । मुञ्चत॑ । अंह॑स:ऽअंहस: ॥
स्वर रहित मन्त्र
य आशानामाशापालाश्चत्वार स्थन देवाः। ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥
स्वर रहित पद पाठये । आशानाम् । अशाऽपाला: । चत्वार: । स्थन । देवा: । ते । न: । नि:ऋत्या: । पाशेभ्य: । मुञ्चत । अंहस:ऽअंहस: ॥
अथर्ववेद - काण्ड » 1; सूक्त » 31; मन्त्र » 2
Translation -
May the four bounties of Nature, that are the quarter-guards of the regions, release us from the nooses of misery (perdition-Nirrti) as well as from each and every sin.