Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 31/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - आशापाला वास्तोष्पतयः
छन्दः - परानुष्टुप्त्रिष्टुप्
सूक्तम् - पाशविमोचन सूक्त
स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः। विश्व॑म्सुभू॒तम्सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म् ॥
स्वर सहित पद पाठस्व॒स्ति । मा॒त्रे । उ॒त । पि॒त्रे । न॒: । अ॒स्तु॒ । स्व॒स्ति । गोभ्य॑: । जग॑ते । पुरु॑षेभ्य: । विश्व॑म् । सु॒ऽभू॒तम् । सु॒ऽवि॒दत्र॑म् । न॒: । अ॒स्तु॒ । ज्योक् । ए॒व । दृ॒शे॒म॒ । सूर्य॑म् ॥
स्वर रहित मन्त्र
स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः। विश्वम्सुभूतम्सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥
स्वर रहित पद पाठस्वस्ति । मात्रे । उत । पित्रे । न: । अस्तु । स्वस्ति । गोभ्य: । जगते । पुरुषेभ्य: । विश्वम् । सुऽभूतम् । सुऽविदत्रम् । न: । अस्तु । ज्योक् । एव । दृशेम । सूर्यम् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 31; मन्त्र » 4
Translation -
May it be well with our mother and father, well with our cows, animals and men. May all the creatures be good and benevolent to us.May we behold the Sun for long long years.