Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 23
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - पथ्यापङ्क्तिः सूक्तम् - शत्रुनिवारण सूक्त

    अर्बु॑दिश्च॒ त्रिष॑न्धिश्चा॒मित्रा॑न्नो॒ वि वि॑ध्यताम्। यथै॑षामिन्द्र वृत्रह॒न्हना॑म शचीपते॒ऽमित्रा॑णां सहस्र॒शः ॥

    स्वर सहित पद पाठ

    अर्बु॑दि: । च॒ । त्रिऽसं॑धि: । च॒ । अ॒मित्रा॑न् । न॒: । वि । वि॒ध्य॒ता॒म् । यथा॑ । ए॒षा॒म् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । हना॑म । श॒ची॒ऽप॒ते॒ । अ॒मित्रा॑णाम् । स॒ह॒स्र॒ऽश: ॥११.२३॥


    स्वर रहित मन्त्र

    अर्बुदिश्च त्रिषन्धिश्चामित्रान्नो वि विध्यताम्। यथैषामिन्द्र वृत्रहन्हनाम शचीपतेऽमित्राणां सहस्रशः ॥

    स्वर रहित पद पाठ

    अर्बुदि: । च । त्रिऽसंधि: । च । अमित्रान् । न: । वि । विध्यताम् । यथा । एषाम् । इन्द्र । वृत्रऽहन् । हनाम । शचीऽपते । अमित्राणाम् । सहस्रऽश: ॥११.२३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 23

    Translation -
    Let both Arbudi and Trisandhi pierce through our enemies, in order that, O Indra, Vritra-slayer, lord of might, we may slay of them, of our enemies, by thousands.

    इस भाष्य को एडिट करें
    Top