अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 16
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
न द्वि॒तीयो॒ न तृ॒तीय॑श्चतु॒र्थो नाप्यु॑च्यते ॥
स्वर सहित पद पाठन । द्वि॒तीय॑: । न । तृ॒तीय॑: । च॒तु॒र्थ: । न । अपि॑ । उ॒च्य॒ते॒ ॥५.३॥
स्वर रहित मन्त्र
न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥
स्वर रहित पद पाठन । द्वितीय: । न । तृतीय: । चतुर्थ: । न । अपि । उच्यते ॥५.३॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 16
Translation -
Not second, nor third, also not fourth is he said to be, who realizes this Lord as the only acceptable one.