Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 61
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    यज्जा॒मयो॒यद्यु॑व॒तयो॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒तीर॒घम्। अ॒ग्निष्ट्वा॒तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ॥

    स्वर सहित पद पाठ

    यत् । जा॒मय॑: । यत् । यु॒व॒तय॑: । गृ॒हे । ते॒ । स॒म्ऽअन॑र्तिषु । रोदे॑न । कृ॒ण्व॒ती: । अ॒घम् । अ॒ग्नि:। त्वा॒ । तस्मा॑त् । एन॑स: । स॒वि॒ता । च॒ । प्र । मु॒ञ्च॒ता॒म् ॥२.६१॥


    स्वर रहित मन्त्र

    यज्जामयोयद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम्। अग्निष्ट्वातस्मादेनसः सविता च प्र मुञ्चताम् ॥

    स्वर रहित पद पाठ

    यत् । जामय: । यत् । युवतय: । गृहे । ते । सम्ऽअनर्तिषु । रोदेन । कृण्वती: । अघम् । अग्नि:। त्वा । तस्मात् । एनस: । सविता । च । प्र । मुञ्चताम् ॥२.६१॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 61

    Translation -
    If the sisters and the young ladies have danced together in your house, creating unpleasantness with wails and cries may the Lord adorable and inspirer, free you from that nuisance.

    इस भाष्य को एडिट करें
    Top