Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 65
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यदा॑स॒न्द्यामु॑प॒धाने॒ यद्वो॑प॒वास॑ने कृ॒तम्। वि॑वा॒हे कृ॒त्यां यांच॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि ॥
स्वर सहित पद पाठयत् । आ॒ऽस॒न्द्योम् । उ॒प॒ऽधाने॑ । यत् । वा॒ । उ॒प॒ऽवास॑ने । कृ॒तम् । वि॒ऽवा॒हे । कृ॒त्याम । याम् । च॒क्रु: । आ॒ऽस्नाने॑ । ताम् । नि । द॒ध्म॒सि॒ ॥२.६५॥
स्वर रहित मन्त्र
यदासन्द्यामुपधाने यद्वोपवासने कृतम्। विवाहे कृत्यां यांचक्रुरास्नाने तां नि दध्मसि ॥
स्वर रहित पद पाठयत् । आऽसन्द्योम् । उपऽधाने । यत् । वा । उपऽवासने । कृतम् । विऽवाहे । कृत्याम । याम् । चक्रु: । आऽस्नाने । ताम् । नि । दध्मसि ॥२.६५॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 65
Translation -
What evil design they have put in the chair, on the cushion and what on the covering; what evil design they have put in the wedding ceremony, all that we sink in the bath.