Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 15
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    सयन्म॑नु॒ष्या॒ननु॒ व्यच॑लद॒ग्निर्भू॒त्वानु॒व्यचलत्स्वाहाका॒रम॑न्ना॒दंकृ॒त्वा ॥

    स्वर सहित पद पाठ

    स: । यत् । म॒नु॒ष्या᳡न् । अनु॑ । वि॒ऽअच॑लत् । अ॒ग्नि: । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । स्वा॒हा॒ऽका॒रम् । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा । ॥१४.१५॥


    स्वर रहित मन्त्र

    सयन्मनुष्याननु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादंकृत्वा ॥

    स्वर रहित पद पाठ

    स: । यत् । मनुष्यान् । अनु । विऽअचलत् । अग्नि: । भूत्वा । अनुऽव्यचलत् । स्वाहाऽकारम् । अन्नऽअदम् । कृत्वा । ॥१४.१५॥

    अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 15
    Top