अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 15
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
सयन्म॑नु॒ष्या॒ननु॒ व्यच॑लद॒ग्निर्भू॒त्वानु॒व्यचलत्स्वाहाका॒रम॑न्ना॒दंकृ॒त्वा ॥
स्वर सहित पद पाठस: । यत् । म॒नु॒ष्या᳡न् । अनु॑ । वि॒ऽअच॑लत् । अ॒ग्नि: । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । स्वा॒हा॒ऽका॒रम् । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा । ॥१४.१५॥
स्वर रहित मन्त्र
सयन्मनुष्याननु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादंकृत्वा ॥
स्वर रहित पद पाठस: । यत् । मनुष्यान् । अनु । विऽअचलत् । अग्नि: । भूत्वा । अनुऽव्यचलत् । स्वाहाऽकारम् । अन्नऽअदम् । कृत्वा । ॥१४.१५॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 15
Translation -
When he follows men, he follows them becoming the adorable leader and on the utterance of svaha enjoyer of food.