अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 18
सूक्त - अध्यात्म अथवा व्रात्य
देवता - भुरिक् प्राजापत्या अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
व॑षट्का॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठव॒ष॒ट्ऽका॒रेण॑ । अ॒न्न॒ऽअ॒देन । अन्न॑म् । अ॒त्ति॒ । य: । ए॒वम् । वेद॑ ॥१४.१८॥
स्वर रहित मन्त्र
वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥
स्वर रहित पद पाठवषट्ऽकारेण । अन्नऽअदेन । अन्नम् । अत्ति । य: । एवम् । वेद ॥१४.१८॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 18
Translation -
With the utterance of Vasat as enjoyer of food, he enjoys food, whoso knows it thus.