Loading...
अथर्ववेद > काण्ड 15 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 5
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची बृहती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    बृ॒हच्च॑ रथंत॒रंचा॑नू॒च्ये॒ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये ॥

    स्वर सहित पद पाठ

    बृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । अ॒नू॒च्ये॒ ३॒॑ इति॑ । आस्ता॑म् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ ।‍ ति॒र॒श्च्ये॒३॒॑ इति॑ ॥३.५॥


    स्वर रहित मन्त्र

    बृहच्च रथंतरंचानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥

    स्वर रहित पद पाठ

    बृहत् । च । रथम्ऽतरम् । च । अनूच्ये ३ इति । आस्ताम् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च ।‍ तिरश्च्ये३ इति ॥३.५॥

    अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 5
    Top