अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
बृ॒हच्च॑ रथंत॒रंचा॑नू॒च्ये॒ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये ॥
स्वर सहित पद पाठबृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । अ॒नू॒च्ये॒ ३॒॑ इति॑ । आस्ता॑म् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । ति॒र॒श्च्ये॒३॒॑ इति॑ ॥३.५॥
स्वर रहित मन्त्र
बृहच्च रथंतरंचानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥
स्वर रहित पद पाठबृहत् । च । रथम्ऽतरम् । च । अनूच्ये ३ इति । आस्ताम् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च । तिरश्च्ये३ इति ॥३.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 5
Translation -
The brhat Saman and the rathantara Saman were the two elbow-pieces and the yajnayajniya Saman and the Vamadevya Saman were the two cross-boards. -