अथर्ववेद - काण्ड 15/ सूक्त 3/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - विराट् गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठविश्वा॑नि । ए॒व । अ॒स्य॒ । भू॒तानि॑ । उ॒प॒ऽसद॑: । भ॒व॒न्ति॒ । य: । ए॒वम् । वेद॑ ॥३.११॥
स्वर रहित मन्त्र
विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥
स्वर रहित पद पाठविश्वानि । एव । अस्य । भूतानि । उपऽसद: । भवन्ति । य: । एवम् । वेद ॥३.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 3; मन्त्र » 11
Translation -
All the beings become his attendants, whoever knows it thus.