अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऐनं॑ श्र॒द्धाग॑च्छ॒त्यैनं॑ य॒ज्ञो ग॑च्छ॒त्यैनं॑ लो॒को ग॑च्छ॒त्यैन॒मन्नं॑ गच्छ॒त्यैन॑म॒न्नाद्यं॑गच्छति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठआ । ए॒न॒म् । श्र॒ध्दा । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । य॒ज्ञ: । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । लो॒क: । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । अन्न॑म् । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । अ॒न्न॒ऽअद्य॑म् । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ॥७.५॥
स्वर रहित मन्त्र
ऐनं श्रद्धागच्छत्यैनं यज्ञो गच्छत्यैनं लोको गच्छत्यैनमन्नं गच्छत्यैनमन्नाद्यंगच्छति य एवं वेद ॥
स्वर रहित पद पाठआ । एनम् । श्रध्दा । गच्छति । आ । एनम् । यज्ञ: । गच्छति । आ । एनम् । लोक: । गच्छति । आ । एनम् । अन्नम् । गच्छति । आ । एनम् । अन्नऽअद्यम् । गच्छति । य: । एवम् । वेद ॥७.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 5
Translation -
To him, who know it thus, come faith and sacrifice; to him comes free movement; to him comes the food; to him come the edibles.