अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - एकपदा गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तं श्र॒द्धा च॑य॒ज्ञश्च॑ लो॒कश्चान्नं॑ चा॒न्नाद्यं॑ च भू॒त्वाभि॑प॒र्याव॑र्तन्त ॥
स्वर सहित पद पाठतम् । श्र॒ध्दा । च॒ । य॒ज्ञ: । च॒ । लो॒क: । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च॒ । भू॒त्वा । अ॒भि॒ऽप॒र्याव॑र्तन्त ॥७.४॥
स्वर रहित मन्त्र
तं श्रद्धा चयज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥
स्वर रहित पद पाठतम् । श्रध्दा । च । यज्ञ: । च । लोक: । च । अन्नम् । च । अन्नऽअद्यम् । च । भूत्वा । अभिऽपर्यावर्तन्त ॥७.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 4
Translation -
Faith and sacrifice and free movement turned towards, and surrounded him taking thé form of food and edibles.