अथर्ववेद - काण्ड 16/ सूक्त 5/ मन्त्र 4
सूक्त - दुःस्वप्ननासन
देवता - विराट् गायत्री,प्राजापत्या गायत्री,द्विपदा साम्नी बृहती
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
वि॒द्म ते॑स्वप्न ज॒नित्रं॒ निरृ॑त्याः पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑कोऽसिमृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्नदुः॒ष्वप्न्या॑त्पाहि ॥
स्वर सहित पद पाठवि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । नि:ऽऋ॑त्या: । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.४॥
स्वर रहित मन्त्र
विद्म तेस्वप्न जनित्रं निरृत्याः पुत्रोऽसि यमस्य करणः । अन्तकोऽसिमृत्युरसि । तं त्वा स्वप्न तथा सं विद्म स नः स्वप्नदुःष्वप्न्यात्पाहि ॥
स्वर रहित पद पाठविद्म । ते । स्वप्न । जनित्रम् । नि:ऽऋत्या: । पुत्र: । असि । यमस्य । करण: ॥५.४॥
अथर्ववेद - काण्ड » 16; सूक्त » 5; मन्त्र » 4
Translation -
O dream, we know your place of origin; you are son of misery; an instrument of the Controller Lord. You are the ender; you are death. As such, O dream, we come to an agreement with you. May you, as such, O dream, shield us from the evil dream.