अथर्ववेद - काण्ड 16/ सूक्त 5/ मन्त्र 8
सूक्त - दुःस्वप्ननासन
देवता - स्वराट् विराट् गायत्री
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
वि॒द्म ते॑स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः ॥
स्वर सहित पद पाठवि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । दे॒व॒ऽजा॒मी॒नाम् । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.८॥
स्वर रहित मन्त्र
विद्म तेस्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ॥
स्वर रहित पद पाठविद्म । ते । स्वप्न । जनित्रम् । देवऽजामीनाम् । पुत्र: । असि । यमस्य । करण: ॥५.८॥
अथर्ववेद - काण्ड » 16; सूक्त » 5; मन्त्र » 8
Translation -
O dream, we know your place of origin; you are son of perverted senses (devajami); an instrument of the controller Lord.