Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 33
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    किं स्वि॑न्नो॒राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द। मि॒त्रश्चि॒द्धि ष्मा॑जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥

    स्वर सहित पद पाठ

    किम् । स्वि॒त् । न॒: । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । क: । वि । वे॒द॒ । मि॒त्र: । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒ण: । दे॒वान् । श्लोक॑: । न । या॒ताम् । अपि॑ । वाज॑: । अस्ति॑ ॥१.३३॥


    स्वर रहित मन्त्र

    किं स्विन्नोराजा जगृहे कदस्याति व्रतं चकृमा को वि वेद। मित्रश्चिद्धि ष्माजुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥

    स्वर रहित पद पाठ

    किम् । स्वित् । न: । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । क: । वि । वेद । मित्र: । चित् । हि । स्म । जुहुराण: । देवान् । श्लोक: । न । याताम् । अपि । वाज: । अस्ति ॥१.३३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 33

    Translation -
    Why for sooth hath the king seized us? What have we done in transgression of his ordinance? who discerns (it)? for even Mitra, swerving the gods, like a song of praise, is the might also of them that go. [Also RE X.I2.5]

    इस भाष्य को एडिट करें
    Top