अथर्ववेद - काण्ड 19/ सूक्त 31/ मन्त्र 8
सूक्त - सविता
देवता - औदुम्बरमणिः
छन्दः - अनुष्टुप्
सूक्तम् - औदुम्बरमणि सूक्त
दे॒वो म॒णिः स॑पत्न॒हा ध॑न॒सा धन॑सातये। प॒शोरन्न॑स्य भू॒मानं॒ गवां॑ स्फा॒तिं नि य॑च्छतु ॥
स्वर सहित पद पाठदे॒वः। म॒णिः। स॒प॒त्न॒ऽहाः। ध॒न॒ऽसाः। धन॑ऽसातये। प॒शोः। अन्न॑स्य। भू॒मान॑म्। गवा॑म्। स्फा॒तिम्। नि। य॒च्छ॒तु॒ ॥३१.८॥
स्वर रहित मन्त्र
देवो मणिः सपत्नहा धनसा धनसातये। पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥
स्वर रहित पद पाठदेवः। मणिः। सपत्नऽहाः। धनऽसाः। धनऽसातये। पशोः। अन्नस्य। भूमानम्। गवाम्। स्फातिम्। नि। यच्छतु ॥३१.८॥
अथर्ववेद - काण्ड » 19; सूक्त » 31; मन्त्र » 8
Translation -
May this divine blessing, destroyer of rivals and winner of wealth, grant me abundance of cattle and food as well as multiplication of cows for obtaining wealth.