अथर्ववेद - काण्ड 19/ सूक्त 36/ मन्त्र 6
श॒तम॒हं दु॒र्णाम्नी॑नां गन्धर्वाप्स॒रसां॑ श॒तम्। श॒तं श॒श्व॒न्वती॑नां श॒तवा॑रेण वारये ॥
स्वर सहित पद पाठश॒तम्। अ॒हम्। दुः॒ऽनाम्नी॑नाम्। ग॒न्ध॒र्व॒ऽअ॒प्स॒र॒सा॑म्। श॒तम्। श॒तम्। श॒श्व॒न्ऽवती॑नाम्। श॒तऽवा॑रेण। वा॒र॒ये॒ ॥३६.६॥
स्वर रहित मन्त्र
शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम्। शतं शश्वन्वतीनां शतवारेण वारये ॥
स्वर रहित पद पाठशतम्। अहम्। दुःऽनाम्नीनाम्। गन्धर्वऽअप्सरसाम्। शतम्। शतम्। शश्वन्ऽवतीनाम्। शतऽवारेण। वारये ॥३६.६॥
अथर्ववेद - काण्ड » 19; सूक्त » 36; मन्त्र » 6
Translation -
Hundreds of ill-named maladies, hundreds of germs living Soil (gandharva) and those living in waters (apsaras), and hundreds of recurring painful diseases I prevent with the satavara (blessing).