Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 38/ मन्त्र 1
सूक्त - अथर्वा
देवता - गुल्गुलुः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
न तं यक्ष्मा॒ अरु॑न्धते॒ नैनं॑ श॒पथो॑ अश्नुते। यं भे॑ष॒जस्य॑ गुल्गु॒लोः सु॑र॒भिर्ग॒न्धो अ॑श्नु॒ते ॥
स्वर सहित पद पाठन। तम्। यक्ष्माः॑। अरु॑न्धते। न। ए॒न॒म्। श॒पथः॑। अ॒श्नु॒ते॒। यम्। भे॒ष॒जस्य॑। गु॒ल्गु॒लोः। सु॒र॒भिः। ग॒न्धः। अ॒श्नु॒ते ॥३८.१॥
स्वर रहित मन्त्र
न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते। यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते ॥
स्वर रहित पद पाठन। तम्। यक्ष्माः। अरुन्धते। न। एनम्। शपथः। अश्नुते। यम्। भेषजस्य। गुल्गुलोः। सुरभिः। गन्धः। अश्नुते ॥३८.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 38; मन्त्र » 1
Subject - The Guggulu : against disease
Translation -
Wasting diseases obstruct him not, nor the curses affect him, whom the fragrant smell of the healing guggulu (bdellium) penetrates.