Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 38/ मन्त्र 2
सूक्त - अथर्वा
देवता - गुल्गुलुः
छन्दः - चतुष्पदोष्णिक्
सूक्तम् - यक्ष्मनाशन सूक्त
विष्व॑ञ्च॒स्तस्मा॒द्यक्ष्मा॑ मृ॒गा अश्वा॑ इवेरते। यद्गु॑ल्गु॒लु सै॑न्ध॒वं यद्वाप्यसि॑ समु॒द्रिय॑म् ॥
स्वर सहित पद पाठविष्व॑ञ्चः। तस्मा॑त्। यक्ष्माः॑। मृ॒गाः। अश्वाः॑ऽइव। ई॒र॒ते॒। यत्। गु॒ल्गु॒लु। सै॒न्ध॒वम्। यत्। वा॒। अपि॑। असि॑। स॒मु॒द्रिय॑म् ॥३८.२॥
स्वर रहित मन्त्र
विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते। यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम् ॥
स्वर रहित पद पाठविष्वञ्चः। तस्मात्। यक्ष्माः। मृगाः। अश्वाःऽइव। ईरते। यत्। गुल्गुलु। सैन्धवम्। यत्। वा। अपि। असि। समुद्रियम् ॥३८.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 38; मन्त्र » 2
Translation -
Away from it scatter all the wasting diseases like fast-fleeing antelopes; O guggulu, even if you are (procured) from a river, or if you are from the sea.