Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 40/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - बृहस्पतिः, विश्वे देवाः
छन्दः - त्रिपदार्षी गायत्री
सूक्तम् - मेधा सूक्त
या नः॒ पीप॑रद॒श्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः। ताम॒स्मे रा॑सता॒मिष॑म् ॥
स्वर सहित पद पाठया। नः॒। पीप॑रत्। अ॒श्विना॑। ज्योति॑ष्मती । तमः॑। ति॒रः। ताम्। अ॒स्मे। रा॒स॒ता॒म्। इष॑म् ॥४०.४॥
स्वर रहित मन्त्र
या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः। तामस्मे रासतामिषम् ॥
स्वर रहित पद पाठया। नः। पीपरत्। अश्विना। ज्योतिष्मती । तमः। तिरः। ताम्। अस्मे। रासताम्। इषम् ॥४०.४॥
अथर्ववेद - काण्ड » 19; सूक्त » 40; मन्त्र » 4
Translation -
Grant us, O twins-divine, that food, which, full of light and seatherer of darkness, will sustain us.