Loading...
अथर्ववेद > काण्ड 2 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 1
    सूक्त - सविता देवता - पशुसमूहः छन्दः - त्रिष्टुप् सूक्तम् - पशुसंवर्धन सूक्त

    ए॒ह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑। त्वष्टा॒ येषां॑ रूपधेयानि॒ वेदा॒स्मिन्तान्गो॒ष्ठे स॑वि॒ता नि य॑च्छतु ॥

    स्वर सहित पद पाठ

    आ । इ॒ह । य॒न्तु॒ । प॒शव॑: । ये । प॒रा॒ऽई॒यु: । वा॒यु: । येषा॑म् । स॒ह॒ऽचा॒रम् । जु॒जोष॑ । त्वष्टा॑ । येषा॑म् । रू॒प॒ऽधेया॑नि । वेद॑ । अ॒स्मिन् । तान् । गो॒ऽस्थे । स॒वि॒ता । नि । य॒च्छ॒तु॒ ॥२६.१॥


    स्वर रहित मन्त्र

    एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष। त्वष्टा येषां रूपधेयानि वेदास्मिन्तान्गोष्ठे सविता नि यच्छतु ॥

    स्वर रहित पद पाठ

    आ । इह । यन्तु । पशव: । ये । पराऽईयु: । वायु: । येषाम् । सहऽचारम् । जुजोष । त्वष्टा । येषाम् । रूपऽधेयानि । वेद । अस्मिन् । तान् । गोऽस्थे । सविता । नि । यच्छतु ॥२६.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 1

    Translation -
    May those cattle, that have wandered away and whose company the wind enjoys, come back here. The supreme moulder (tvastr) knows their forms and figures (descriptions) . May the creator God guide them to this cow stall.

    इस भाष्य को एडिट करें
    Top