Loading...
अथर्ववेद > काण्ड 2 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 3
    सूक्त - सविता देवता - पशुसमूहः छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - पशुसंवर्धन सूक्त

    सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः। सं धा॒न्य॑स्य॒ या स्फा॒तिः सं॑स्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ॥

    स्वर सहित पद पाठ

    सम् । सम् । स्र॒व॒न्तु॒ । प॒शव॑: । सम् । अश्वा॑: । सम् । ऊं॒ इति॑ । पुरु॑षा: । सम् । धा॒न्य᳡स्य । या । स्‍फा॒ति: । स॒म्ऽस्रा॒व्ये᳡ण । ह॒विषा॑ । जु॒हो॒मि॒ ॥२६.३॥


    स्वर रहित मन्त्र

    सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः। सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥

    स्वर रहित पद पाठ

    सम् । सम् । स्रवन्तु । पशव: । सम् । अश्वा: । सम् । ऊं इति । पुरुषा: । सम् । धान्यस्य । या । स्‍फाति: । सम्ऽस्राव्येण । हविषा । जुहोमि ॥२६.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 3

    Translation -
    May the horses stream together, together the cattle and together the men also to this place. May the abundance of the grain stream to this place.I hereby offer the oblation that brings all together.

    इस भाष्य को एडिट करें
    Top