अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 1
सूक्त - काण्वः
देवता - मही अथवा चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिजम्भन सूक्त
इन्द्र॑स्य॒ या म॒ही दृ॒षत्क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी। तया॑ पिनष्मि॒ सं क्रिमी॑न्दृ॒षदा॒ खल्वाँ॑ इव ॥
स्वर सहित पद पाठइन्द्र॑स्य । या । म॒ही । दृ॒षत् । क्रिमे॑: । विश्व॑स्य । तर्ह॑णी । तया॑ । पि॒न॒ष्मि॒ । सम् । क्रिमी॑न् । दृ॒षदा॑ । खल्वा॑न्ऽइव ॥३१.१॥
स्वर रहित मन्त्र
इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी। तया पिनष्मि सं क्रिमीन्दृषदा खल्वाँ इव ॥
स्वर रहित पद पाठइन्द्रस्य । या । मही । दृषत् । क्रिमे: । विश्वस्य । तर्हणी । तया । पिनष्मि । सम् । क्रिमीन् । दृषदा । खल्वान्ऽइव ॥३१.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 1
Subject - Mahi (Earth)
Translation -
With the resplendent Lord’s great grinding tone which is a sure crusher of all the worms, I crush the worms to bits, as they grind and pound vetches and entails with mill-stone.