अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - अनुष्टुप्, चतुष्पाद्भुरिगुष्णिक्
सूक्तम् - यक्षविबर्हण
आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑। यक्ष्मं॑ कु॒क्षिभ्या॑म्प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठआ॒न्त्रेभ्य॑: । ते॒ । गुदा॑भ्य: । व॒नि॒ष्ठो: । उ॒दरा॑त् । अधि॑ । यक्ष्म॑म् । कु॒क्षिऽभ्या॑म् । प्ला॒शे: । नाभ्या॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.४॥
स्वर रहित मन्त्र
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि। यक्ष्मं कुक्षिभ्याम्प्लाशेर्नाभ्या वि वृहामि ते ॥
स्वर रहित पद पाठआन्त्रेभ्य: । ते । गुदाभ्य: । वनिष्ठो: । उदरात् । अधि । यक्ष्मम् । कुक्षिऽभ्याम् । प्लाशे: । नाभ्या: । वि । वृहामि । ते ॥३३.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 4
Translation -
Out of your intestines (antra),out of your guts (gūdā),out of your bowels (vanistha),out of your abdomen (udara),out of your two flanks (kuksi),out of your mesentery (plāša),and out of your naval (nabhi),I pluck off your wasting disease.