अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 4
सूक्त - शौनकः
देवता - अग्निः
छन्दः - चतुष्पदार्षी पङ्क्तिः
सूक्तम् - सपत्नहाग्नि
क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व। स॑जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह ॥
स्वर सहित पद पाठक्ष॒त्रेण॑ । अ॒ग्ने॒ । स्वेन॑ । सम् । र॒भ॒स्व॒ । मि॒त्रेण॑ । अ॒ग्ने॒ । मि॒त्र॒ऽधा: । य॒त॒स्व॒ । स॒ऽजा॒ताना॑म् । म॒ध्य॒मे॒ऽस्था: । राज्ञा॑म् । अ॒ग्ने॒ । वि॒ऽहव्य॑: । दी॒दि॒हि॒ । इ॒ह ॥६.४॥
स्वर रहित मन्त्र
क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व। सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥
स्वर रहित पद पाठक्षत्रेण । अग्ने । स्वेन । सम् । रभस्व । मित्रेण । अग्ने । मित्रऽधा: । यतस्व । सऽजातानाम् । मध्यमेऽस्था: । राज्ञाम् । अग्ने । विऽहव्य: । दीदिहि । इह ॥६.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 4
Translation -
O foremost adorable Lord, please take hold of thine own dominion, with your devotees, please strive in friendly wise.Placed be in the center of our fellows, O Lord, shine you here with flash, and be invoked by our princes and kings. (also Yv. XXVI II.5)