अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 5
सूक्त - शौनकः
देवता - अग्निः
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - सपत्नहाग्नि
अति॒ निहो॒ अति॒ सृधो ऽत्यचि॑त्ती॒रति॒ द्विषः॑। विश्वा॒ ह्य॑ग्ने दुरि॒ता तर॒ त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥
स्वर सहित पद पाठअति॑ । निह॑: । अति॑ । सृध॑: । अति॑ । अचि॑त्ती: । अति॑ । द्विष॑: । विश्वा॑ । हि । अ॒ग्ने॒ । दु॒:ऽइ॒ता । त॒र॒ । त्वम् । अथ॑ । अ॒स्मभ्य॑म् । स॒हऽवी॑रम् । र॒यिम् । दा॒: ॥६.५॥
स्वर रहित मन्त्र
अति निहो अति सृधो ऽत्यचित्तीरति द्विषः। विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥
स्वर रहित पद पाठअति । निह: । अति । सृध: । अति । अचित्ती: । अति । द्विष: । विश्वा । हि । अग्ने । दु:ऽइता । तर । त्वम् । अथ । अस्मभ्यम् । सहऽवीरम् । रयिम् । दा: ॥६.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 5
Translation -
O adorable Lord, overpower them who slay; may you crush our énemies;please defeat the plans of thoughtless persons;subdue them who hate us. O Lord, please hear us and take us safe past all distresses. Please make us and all our people opulent ; (may we be accompanied) with heroes. (also Yv. XXVII.6)