Loading...
अथर्ववेद > काण्ड 20 > सूक्त 117

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 117/ मन्त्र 2
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - विराड्गायत्री सूक्तम् - सूक्त-११७

    यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑। स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥

    स्वर सहित पद पाठ

    य: । ते॒ । मद॑: । युज्य॑: । चारु॑: । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ॥ य: । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥११७.२॥


    स्वर रहित मन्त्र

    यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि। स त्वामिन्द्र प्रभूवसो ममत्तु ॥

    स्वर रहित पद पाठ

    य: । ते । मद: । युज्य: । चारु: । अस्ति । येन । वृत्राणि । हरिऽअश्व । हंसि ॥ य: । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुऽवसो । ममत्तु ॥११७.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 117; मन्त्र » 2

    Translation -
    O mighty ruler, O master of plentiful riches, let this juice suits to you which is nice and gladdening for you, and by when you kill the foes; make you cheerful.

    इस भाष्य को एडिट करें
    Top