Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 12
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    नाहमि॒न्द्राणि॑ रारण॒ सख्यु॑र्वृ॒षाक॑पेरृ॒ते। यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    न। अ॒हम् । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्यु॑: । वृ॒षाक॑पे: । ऋ॒ते ॥ यस्य॑ । इ॒दम् । अप्य॑स् । ह॒वि: । प्रि॒यम् । दे॒वेषु॑ । गच्छ॑ति । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१२॥


    स्वर रहित मन्त्र

    नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते। यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    न। अहम् । इन्द्राणि । ररण । सख्यु: । वृषाकपे: । ऋते ॥ यस्य । इदम् । अप्यस् । हवि: । प्रियम् । देवेषु । गच्छति । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 12

    Translation -
    O Indrani (matter, the queen of God) I do not enjoy this world without soul which is a friend of mine and this world of whom is made of the material atoms. This world being lovely to souls becomes the object of the organs of soul and is perceived by them. The Almighty God is rarest of all and supreme over all.

    इस भाष्य को एडिट करें
    Top