Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 14
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंश॒तिम्। उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    उ॒क्ष्ण: । हि । पञ्च॑ऽदश । सा॒कम् । पच॑न्ति । विं॒श॒तिम् ॥ उ॒त । अ॒हम् । अ॒द्मि॒ । पीव॑: । उ॒भा । कु॒क्षी इति॑ । पृ॒ण॒न्ति॒ । मे॒ । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१४॥


    स्वर रहित मन्त्र

    उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम्। उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    उक्ष्ण: । हि । पञ्चऽदश । साकम् । पचन्ति । विंशतिम् ॥ उत । अहम् । अद्मि । पीव: । उभा । कुक्षी इति । पृणन्ति । मे । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 14

    Translation -
    I, the Almighty who is always strong and vigorous consume (at time of dissolution) all these bodies of creature the limb of which the ten vital breaths and five material elements (combined with energy) bring to maturity and strengthen these two sides. The Almighty God is rarest of all and suprem over all.

    इस भाष्य को एडिट करें
    Top