अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 9
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
क॑त॒रत्त॒ आ ह॑राणि॒ दधि॒ मन्थां॒ परि॒ श्रुत॑म्। जा॒याः पतिं॒ वि पृ॑च्छति रा॒ष्ट्रे राज्ञः॑ परि॒क्षितः॑ ॥
स्वर सहित पद पाठक॒त॒रत् । ते॒ । आ । ह॑राणि॒ । दधि॒ । मन्था॑म् । परि॒ । श्रु॒त॑म् ॥ जा॒या: । पति॒म् । वि । पृ॑च्छति । रा॒ष्ट्रे । राज्ञ॑: । परि॒क्षित॑: ॥१२७.९॥
स्वर रहित मन्त्र
कतरत्त आ हराणि दधि मन्थां परि श्रुतम्। जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥
स्वर रहित पद पाठकतरत् । ते । आ । हराणि । दधि । मन्थाम् । परि । श्रुतम् ॥ जाया: । पतिम् । वि । पृच्छति । राष्ट्रे । राज्ञ: । परिक्षित: ॥१२७.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 9
Translation -
In the realm of the luminous fire or year (Parikshit) the wife her husband as whatsoever curds, gruel of milk, or other milk preparation, or butter she should bring for him.