अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 12
सूक्त -
देवता - प्रजापतिः
छन्दः - निचृत्ककुबुष्णिक्
सूक्तम् - कुन्ताप सूक्त
सुदे॑वस्त्वा म॒हान॑ग्नी॒र्बबा॑धते मह॒तः सा॑धु खो॒दन॑म्। कु॒सं पीव॒रो न॑वत् ॥
स्वर सहित पद पाठसुदे॑व: । त्वा । म॒हान् । अ॑ग्नी॒: । बबाध॑ते॒ । मह॒त: । सा॑धु । खो॒दन॑म् ॥ कु॒सम् । पीव॒र: । नव॑त् ॥१३६.१२॥
स्वर रहित मन्त्र
सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम्। कुसं पीवरो नवत् ॥
स्वर रहित पद पाठसुदेव: । त्वा । महान् । अग्नी: । बबाधते । महत: । साधु । खोदनम् ॥ कुसम् । पीवर: । नवत् ॥१३६.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 12
Translation -
O good one, O great one, a man through you and through these fires checks a dig in the society and let the man strong in his limbs and parts attain unity.