अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 6
म॑हान॒ग्न्युलूखलमति॒क्राम॑न्त्यब्रवीत्। यथा॒ तव॑ वनस्पते॒ निर॑घ्नन्ति॒ तथै॑वेति ॥
स्वर सहित पद पाठम॒हा॒न् । अ॒ग्नी इति॑ । उ॑लूखलम् । अतिक्राम॑न्ति । अब्रवीत् ॥ यथा॒ । तव॑ । वनस्पते॒ । निर॑घ॒न्ति॒ । तथा॑ । एवति॑ ॥१३६.६॥।
स्वर रहित मन्त्र
महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्। यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥
स्वर रहित पद पाठमहान् । अग्नी इति । उलूखलम् । अतिक्रामन्ति । अब्रवीत् ॥ यथा । तव । वनस्पते । निरघन्ति । तथा । एवति ॥१३६.६॥।
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 6
Translation -
The great men have under their control the two fires and also the Ulukhala and say...As in this fire (Vanaspati) people burn everything so they do in the matter of knowledge.