अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 8
त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी। त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥
स्वर सहित पद पाठत्वम् । कर॑ञ्जम् । उ॒त । प॒र्णय॑म् । व॒धी॒: । तेजि॑ष्ठ्या । अ॒ति॒थि॒ऽग्वस्य॑ । व॒र्त॒नी ॥ त्वम् । श॒ता । वङ्गृ॑दस्य । अ॒भि॒न॒त् । पुर॑: । अ॒न॒नु॒ऽद: । परि॑ऽसूता: । ऋ॒जिश्व॑ना ॥२१.८॥
स्वर रहित मन्त्र
त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी। त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥
स्वर रहित पद पाठत्वम् । करञ्जम् । उत । पर्णयम् । वधी: । तेजिष्ठ्या । अतिथिऽग्वस्य । वर्तनी ॥ त्वम् । शता । वङ्गृदस्य । अभिनत् । पुर: । अननुऽद: । परिऽसूता: । ऋजिश्वना ॥२१.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 8
Translation -
O Almighty God, you through the glorious method and way of Atithigya. the king serving pious guests destroy the force of violence (Karajan) and Parnayan, the force that issues sense of greed. You through Rjishvana, the tendency of simplicity (created by you) or your natural way cleave through the hundred fold. Purah, the heats of enthusiasm of the breaker of righteous way of life (Vangrida) which are excessively developed and are contrary to natural dealings.