अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 4
रा॑र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन्। उ॒क्थेष्वि॑न्द्र गिर्वणः ॥
स्वर सहित पद पाठर॒र॒न्धि । सव॑नेषु । न॒: । ए॒षु । स्तोमे॑षु । वृ॒त्र॒ऽह॒न् ॥ उ॒क्थेषु॑ । इ॒न्द्र॒ । गि॒र्व॒ण॒: ॥२३.४॥
स्वर रहित मन्त्र
रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन्। उक्थेष्विन्द्र गिर्वणः ॥
स्वर रहित पद पाठररन्धि । सवनेषु । न: । एषु । स्तोमेषु । वृत्रऽहन् ॥ उक्थेषु । इन्द्र । गिर्वण: ॥२३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 4
Translation -
O praised by all, O destroyer of enemies. O mighty ruler. you take pleasure in our Yajnas and in these adorations and praisworthy deeds