अथर्ववेद - काण्ड 20/ सूक्त 23/ मन्त्र 6
स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा म॒हे। न स्तो॒तारं॑ नि॒दे क॑रः ॥
स्वर सहित पद पाठस: । म॒न्द॒स्व॒ । हि । अन्ध॑स: । राध॑से । त॒न्वा॑ । म॒हे ॥ न । स्तो॒तार॑म् । नि॒दे । क॒र॒: ॥२३.६॥
स्वर रहित मन्त्र
स मन्दस्वा ह्यन्धसो राधसे तन्वा महे। न स्तोतारं निदे करः ॥
स्वर रहित पद पाठस: । मन्दस्व । हि । अन्धस: । राधसे । तन्वा । महे ॥ न । स्तोतारम् । निदे । कर: ॥२३.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 23; मन्त्र » 6
Translation -
O mighty King, that you delight your self forx having the great gain of corns through your body. You never yield your admirers to reproach.