Loading...
अथर्ववेद > काण्ड 20 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 27/ मन्त्र 2
    सूक्त - गोषूक्त्यश्वसूक्तिनौ देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२७

    शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑। यद॒हं गोप॑तिः॒ स्याम् ॥

    स्वर सहित पद पाठ

    शिक्षे॑यम् । अ॒स्मै॒ । दित्से॑यम् । शची॑ऽपते । म॒नी॒षिणे॑ । यत् । अ॒हम् । गोऽप॑ति: । स्याम् ॥२७.२॥


    स्वर रहित मन्त्र

    शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे। यदहं गोपतिः स्याम् ॥

    स्वर रहित पद पाठ

    शिक्षेयम् । अस्मै । दित्सेयम् । शचीऽपते । मनीषिणे । यत् । अहम् । गोऽपति: । स्याम् ॥२७.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 27; मन्त्र » 2

    Translation -
    O All-knowledge Divinity if I become the master of cows should be left with no other alternative but to give and give with certin advices this learned man plentiful riches.

    इस भाष्य को एडिट करें
    Top