अथर्ववेद - काण्ड 20/ सूक्त 31/ मन्त्र 4
स्रुवे॑व यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः। प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥
स्वर सहित पद पाठस्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततु॑: । शि॒प्रे॒ इति॑ । वाजा॒य । हरि॑णी॒ इति॑ । दवि॑ध्वत: ॥ प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑स: ॥३१.४॥
स्वर रहित मन्त्र
स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः। प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥
स्वर रहित पद पाठस्रुवाऽइव । यस्य । हरिणी इति । विऽपेततु: । शिप्रे इति । वाजाय । हरिणी इति । दविध्वत: ॥ प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धस: ॥३१.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 31; मन्त्र » 4
Translation -
It is this soul the beautiful chin of which moves like ladle (which drops ghee in the Yajna fire). This for the sake of strength or vigour destroys diseasing and reducing tendencies. When the dish is arranged this soul drinking the palatable delight-giving drink and food makes pure its strength and energy.