अथर्ववेद - काण्ड 20/ सूक्त 39/ मन्त्र 1
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः। अ॒स्माक॑मस्तु॒ केव॑लः ॥
स्वर सहित पद पाठइन्द्र॑म् । व॒: । वि॒श्वत॑: । परि॑ । हवा॑महे । जने॑भ्य: ॥ अ॒स्माक॑म् । अ॒स्तु॒ । केव॑ल: ॥३९.१॥
स्वर रहित मन्त्र
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः। अस्माकमस्तु केवलः ॥
स्वर रहित पद पाठइन्द्रम् । व: । विश्वत: । परि । हवामहे । जनेभ्य: ॥ अस्माकम् । अस्तु । केवल: ॥३९.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 39; मन्त्र » 1
Translation -
O men, for you people we invok Almighty God who maintains His supremacy over all. May he alone be our gurd.