Loading...
अथर्ववेद > काण्ड 20 > सूक्त 49

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 49/ मन्त्र 7
    सूक्त - मेधातिथिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-४९

    येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑। स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥

    स्वर सहित पद पाठ

    येन॑ । स॒मु॒द्रम् । असृ॑ज: । म॒ही: । अ॒प: । तत् । इ॒न्द्र॒ । वृष्णि॑ । ते॒ । शव॑: ॥ स॒द्य: । स: । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् । क्षो॒णी: । अ॒नु॒ऽच॒क्र॒दे ॥४९.७॥


    स्वर रहित मन्त्र

    येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः। सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥

    स्वर रहित पद पाठ

    येन । समुद्रम् । असृज: । मही: । अप: । तत् । इन्द्र । वृष्णि । ते । शव: ॥ सद्य: । स: । अस्य । महिमा । न । सम्ऽनशे । यम् । क्षोणी: । अनुऽचक्रदे ॥४९.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 49; मन्त्र » 7

    Translation -
    O Almighty God, that is the most powerful strength of yours through which you make the vast space and produce mighty waters therein. Even now and for ever, is unattainable that great power of which the whole world speacks loud.

    इस भाष्य को एडिट करें
    Top