Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 52/ मन्त्र 3
कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म्। पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥
स्वर सहित पद पाठकण्वे॑भि: । धृ॒ष्णो॒ इति॑ । आ । धृ॒षत् । वाज॑म् । द॒र्षि॒ । स॒ह॒स्रिण॑म् ॥ पि॒शङ्ग॑ऽरूपम् । म॒घ॒ऽव॒न् । वि॒ऽच॒र्ष॒णे॒ । म॒क्षु ।गोऽम॑न्तम् । ई॒म॒हे॒ ॥५२.३॥
स्वर रहित मन्त्र
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम्। पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥
स्वर रहित पद पाठकण्वेभि: । धृष्णो इति । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् ॥ पिशङ्गऽरूपम् । मघऽवन् । विऽचर्षणे । मक्षु ।गोऽमन्तम् । ईमहे ॥५२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 52; मन्त्र » 3
Translation -
O All-beholding All conquerring, Almighty God, you defeating the tendencies of ignorance by the learned men give thousand-fold powers. We ask you for yellow-metaled wealth enriched with cows.