Loading...
अथर्ववेद > काण्ड 20 > सूक्त 55

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 55/ मन्त्र 2
    सूक्त - रेभः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-५५

    या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्वर्वाँ॒ असु॑रेभ्यः। स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥

    स्वर सहित पद पाठ

    या: । इ॒न्द्र॒ । भुज॑: । आ । अभ॑र: । स्व॑:ऽवान् । असु॑रेभ्य: ॥ स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न्‌ । अ॒स्‍य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिष: ॥५५.२॥


    स्वर रहित मन्त्र

    या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः। स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥

    स्वर रहित पद पाठ

    या: । इन्द्र । भुज: । आ । अभर: । स्व:ऽवान् । असुरेभ्य: ॥ स्तोतारम् । इत् । मघऽवन्‌ । अस्‍य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिष: ॥५५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 55; मन्त्र » 2

    Translation -
    O Almighty God, you are All-bless and the chief aim of Yajnas. You whatever thing give for Asuras, the fires of Yajnas strengthen this devotee of Yours and flourish the who are pledged with Yajnas.

    इस भाष्य को एडिट करें
    Top