Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 59/ मन्त्र 3
उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑। य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रि॑पो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥
स्वर सहित पद पाठउत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंश॑: । धन॑म् । न । जि॒ग्युष॑: ॥ य: । इन्द्र॑: । हरि॑ऽवान् । न । द॒भ॒न्ति॒ । तम् । रिप॑: । दक्ष॑म् । द॒धा॒ति॒ । सो॒मिनि॑ ॥५९.३॥
स्वर रहित मन्त्र
उदिन्न्वस्य रिच्यतेंऽशो धनं न जिग्युषः। य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥
स्वर रहित पद पाठउत् । इत् । नु । अस्य । रिच्यते । अंश: । धनम् । न । जिग्युष: ॥ य: । इन्द्र: । हरिऽवान् । न । दभन्ति । तम् । रिप: । दक्षम् । दधाति । सोमिनि ॥५९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 59; मन्त्र » 3
Translation -
Like the wealth of the victorious man the all-pervading power of this Almighty God surely crosses over all. To Him Almighty who is the lord of humanity the evils and violence can not subdue. He gives strength to him who is compitent in Yoga.