Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 66/ मन्त्र 3
वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म्। अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥
स्वर सहित पद पाठवेत्थ॑ । हि । नि:ऽऋ॑तीनाम् । वज्र॑ऽहस्त । प॒रि॒ऽवृज॑म् ॥ अह॑:ऽअह: । शु॒न्ध्यु: । प॒रि॒पदा॑म्ऽइव ॥६६.३॥
स्वर रहित मन्त्र
वेत्था हि निरृतीनां वज्रहस्त परिवृजम्। अहरहः शुन्ध्युः परिपदामिव ॥
स्वर रहित पद पाठवेत्थ । हि । नि:ऽऋतीनाम् । वज्रऽहस्त । परिऽवृजम् ॥ अह:ऽअह: । शुन्ध्यु: । परिपदाम्ऽइव ॥६६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 66; मन्त्र » 3
Translation -
O Almighty God, you hold thunder-bolt in your moving cloud (Hasta), you like him -who avoids the destructive forces, secure from the calamities every day.