Loading...
अथर्ववेद > काण्ड 20 > सूक्त 66

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 66/ मन्त्र 2
    सूक्त - विश्वमनाः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६६

    ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म्। सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥

    स्वर सहित पद पाठ

    ए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् ॥ सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥६६.२॥


    स्वर रहित मन्त्र

    एवा नूनमुप स्तुहि वैयश्व दशमं नवम्। सुविद्वांसं चर्कृत्यं चरणीनाम् ॥

    स्वर रहित पद पाठ

    एव । नूनम् । उप । स्तुहि । वैयश्व । दशमम् । नवम् ॥ सुऽविद्वांसम् । चर्कृत्यम् । चरणीनाम् ॥६६.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 66; मन्त्र » 2

    Translation -
    O controller of organs and carnal huntings you invoke God Almighty alone who is self-refulgent (Dashruvah). adorable, all-knowledge and inpelling of all the moving forces.

    इस भाष्य को एडिट करें
    Top