Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 66/ मन्त्र 2
ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म्। सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥
स्वर सहित पद पाठए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् ॥ सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥६६.२॥
स्वर रहित मन्त्र
एवा नूनमुप स्तुहि वैयश्व दशमं नवम्। सुविद्वांसं चर्कृत्यं चरणीनाम् ॥
स्वर रहित पद पाठएव । नूनम् । उप । स्तुहि । वैयश्व । दशमम् । नवम् ॥ सुऽविद्वांसम् । चर्कृत्यम् । चरणीनाम् ॥६६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 66; मन्त्र » 2
Translation -
O controller of organs and carnal huntings you invoke God Almighty alone who is self-refulgent (Dashruvah). adorable, all-knowledge and inpelling of all the moving forces.