अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 2
यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः। तस्मा॒ इन्द्रा॑य गायत ॥
स्वर सहित पद पाठयस्य॑ । स॒म्ऽस्थे । न । वृ॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑व: ॥ तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥६९.२॥
स्वर रहित मन्त्र
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः। तस्मा इन्द्राय गायत ॥
स्वर रहित पद पाठयस्य । सम्ऽस्थे । न । वृण्वते । हरी इति । समत्ऽसु । शत्रव: ॥ तस्मै । इन्द्राय । गायत ॥६९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 2
Translation -
O People, you eulogize that Divinity in whose cosmic order arranged sun and moon can not be challenged even by our enemies.