अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 11
इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे। युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥
स्वर सहित पद पाठइन्द्र॑म् । व॒यम् । म॒हा॒ऽध॒ने । इन्द्र॑म् । अर्भे॑ । ह॒वा॒म॒हे॒ ॥ युज॑म् । वृ॒त्रेषु॑ । व॒ज्रि॒ण॑म् ॥७०.११॥
स्वर रहित मन्त्र
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे। युजं वृत्रेषु वज्रिणम् ॥
स्वर रहित पद पाठइन्द्रम् । वयम् । महाऽधने । इन्द्रम् । अर्भे । हवामहे ॥ युजम् । वृत्रेषु । वज्रिणम् ॥७०.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 11
Translation -
We invoke Almighty God as our helper in great battles and in small one I also invoke Indra, the Almighty God He is the holder of thunderbolt upon the clouds.