अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 5
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒ स्वा सचाँ॒ इन्द्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते। अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥
स्वर सहित पद पाठसो इति॑ । चि॒त् । नु । वृ॒ष्टि: । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्र॑: । श्मश्रू॑णि: । हरि॑ता । अ॒भि । प्रु॑ष्णु॒ते॒ ॥ अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वात॑: । यथा॑ । वन॑म् ॥७३.५॥
स्वर रहित मन्त्र
सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते। अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥
स्वर रहित पद पाठसो इति । चित् । नु । वृष्टि: । यूथ्या । स्वा । सचा । इन्द्र: । श्मश्रूणि: । हरिता । अभि । प्रुष्णुते ॥ अव । वेति । सुऽक्षयम् । सुते । मधु । उत् । इत् । धूनोति । वात: । यथा । वनम् ॥७३.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 5
Translation -
As a man gets his beard so the same Divinity like the rain moisten his wonderful groups of the worldly objects with the cooperation of cloud. He alone knows all the good localities of the universe and also knows whatever all this exist (Madhu) in this created world. He makes all this tremble as the gust of wind disturbs the wood.